SUBHASUTTAṂ |
KINH TU - BA (Việt dịch: Hòa thượng Thích Minh Châu) |
ABOUT SUBHA (MORALITY, CONCENTRATION, WISDOM) (English Translation from Pāli: Maurice Walshe) |
Subhamāṇavavatthu (DN 10) | Tụng phẩm I | |
♦ 444. evaṃ me sutaṃ — ekaṃ samayaṃ āyasmā ānando sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme aciraparinibbute bhagavati. tena kho pana samayena subho māṇavo todeyyaputto sāvatthiyaṃ paṭivasati kenacideva karaṇīyena. |
1. Như vậy tôi nghe. Một thời, Ðại đức Ananda ở tại Sàvatthi (Xá-vệ), tại rừng Jetavana (Kỳ-đà), vườn ông Anàthapindika (Cấp Cô Ðộc), sau khi đức Thế Tôn nhập diệt không bao lâu. Lúc bây giờ thanh niên Bà-la-môn Subha Todeyyaputta ở tại Sàvatthi vì một vài công việc. |
[204] 1.1. THUS HAVE I HEARD. (225) Once the Venerable Ānanda was staying at Sāvatthi, in Jeta’s grove, in Anāthapiṇḍika’s park, shortly after the Lord’s final passing. (226) And at that time the youth Subha, Todeyya’s son, (227) was staying at Sāvatthi on some business. |
♦ 445. atha kho subho māṇavo todeyyaputto aññataraṃ māṇavakaṃ āmantesi — “ehi tvaṃ, māṇavaka, yena samaṇo ānando tenupasaṅkama; upasaṅkamitvā mama vacanena samaṇaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha — ‘subho māṇavo todeyyaputto bhavantaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī’ti. evañca vadehi — ‘sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā’”ti. |
2. Rồi thanh niên Bà-la-môn Subha Todeyyaputta gọi một thanh niên Bà-la-môn khác: - Này thanh niên Bà-la-môn, hãy đi đến chỗ Sa-môn Ananda ở, thay mặt ta hỏi thăm Sa-môn Ananda có ít bệnh ít não, khinh an, khí lực an ổn: "Thanh niên Bà-la-môn Subha Todeyyaputta hỏi thăm Tôn giả Ananda có ít bệnh ít não, khinh an, khí lực an ổn", và nói thêm: "Hân hạnh thay, nếu Tôn giả Ananda có lòng từ mẫn đến tại trú xứ của thanh niên Subha Todeyyaputta". |
1.2. And Subha said to a certain young man: ‘Go, my lad, to where the ascetic Ānanda is, ask him in my name if he is in good health, free from fatigue, strong, vigorous and dwelling in comfort, and say: “It would be good if the Reverend Ānanda would, out of compassion, visit the dwelling of Subha the son of Todeyya.”’ |
♦ 446. “evaṃ, bho”ti kho so māṇavako subhassa māṇavassa todeyyaputtassa paṭissutvā yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho so māṇavako āyasmantaṃ ānandaṃ etadavoca — “subho māṇavo todeyyaputto bhavantaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati; evañca vadeti — ‘sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā’”ti. |
3. - Tôn giả, xin vâng. Thanh niên Bà-la-môn vâng lời thanh niên Bà-la-môn Subha Todeyyaputta đến tại chỗ của Tôn giả Ananda, sau khi đến, nói lên những lời chúc tụng thân hữu xã giao với Tôn giả Ananda rồi ngồi xuống một bên. Sau khi ngồi xuống một bên, thanh niên Bà-la-môn ấy nói với Tôn giả Ananda: "Thanh niên Bà-la-môn Subha Todeyyaputta hỏi thăm Tôn giả Ananda ít bệnh ít não, khinh an, khí lực an ổn. Hân hạnh thay, nếu Tôn giả Ananda có lòng từ mẫn đến tại trú xá của thanh niên Bà-la-môn Subha Todeyyaputta". |
1.3 ‘Very good, sir’, replied the young man. Then he went to the Venerable Ānanda, exchanged courtesies with him, and sat down to one side. Then he delivered [205] the message. |
♦ 447. evaṃ vutte, āyasmā ānando taṃ māṇavakaṃ etadavoca — “akālo kho, māṇavaka . atthi me ajja bhesajjamattā pītā. appevanāma svepi upasaṅkameyyāma kālañca samayañca upādāyā”ti. ♦ “evaṃ, bho”ti kho so māṇavako āyasmato ānandassa paṭissutvā uṭṭhāyāsanā yena subho māṇavo todeyyaputto tenupasaṅkami; upasaṅkamitvā subhaṃ māṇavaṃ todeyyaputtaṃ etadavoca, “avocumhā kho mayaṃ bhoto vacanena taṃ bhavantaṃ ānandaṃ — ‘subho māṇavo todeyyaputto bhavantaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati, evañca vadeti — “sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā’”ti. evaṃ vutte, bho, samaṇo ānando maṃ etadavoca — ‘akālo kho, māṇavaka. atthi me ajja bhesajjamattā pītā. appevanāma svepi upasaṅkameyyāma kālañca samayañca upādāyā’ti. ettāvatāpi kho, bho, katameva etaṃ, yato kho so bhavaṃ ānando okāsamakāsi svātanāyapi upasaṅkamanāyā”ti. |
4. Khi được nói vậy Tôn giả Ananda nói với thanh niên Bà-la-môn ấy: - Này thanh niên Bà-la-môn, nay không phải thời, vì hôm nay tôi vừa mới uống thuốc. Ngày mai tôi sẽ đến, vừa hợp thời, hợp nghi. Rồi thanh niên Bà-la-môn ấy từ chỗ ngồi đứng dậy, đến tại chỗ của thanh niên Bà-la-môn Subha Todeyyaputta; khi đến xong, liền thưa với thanh niên Bà-la-môn Subha Todeyyaputta: - Chúng tôi đã thay mặt Tôn giả thưa với Tôn giả Ananda: "Thanh niên Bà-la-môn Subha Todeyyaputta hỏi thăm Ðại đức Ananda có ít bệnh ít não, khinh an, khí lực an ổn. Hân hạnh thay, nếu Tôn giả Ananda có lòng từ mẫn đến tại trú xá của thanh niên Bà-la-môn, Subha Todeyyaputta". Này Tôn giả, khi được nói vậy Sa-môn Ananda nói với tôi: "Này thanh niên Bà-la-môn, nay không phải thời, vì hôm nay tôi mới vừa uống thuốc. Ngày mai, tôi sẽ đến, vừa hợp thời hợp nghi". Này Tôn giả, sự việc đã như vậy, khiến Tôn giả Ananda đã có cơ hội ngày mai đến. |
1.4. The Venerable Ānanda replied: ‘It is not the right time, young man. Today I have taken some medicine. Perhaps it will be possible to come tomorrow when the time and the occasion are suitable.’ And the young man rose, returned to Subha and reported what had passed between him and the Venerable Ānanda, adding: ‘My mission has been thus far accomplished, that the Reverend Ānanda will probably take the opportunity to come tomorrow.’ |
♦ 448. atha kho āyasmā ānando tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya cetakena bhikkhunā pacchāsamaṇena yena subhassa māṇavassa todeyyaputtassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. ♦ atha kho subho māṇavo todeyyaputto yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho subho māṇavo todeyyaputto āyasmantaṃ ānandaṃ etadavoca — “bhavañhi ānando tassa bhoto gotamassa dīgharattaṃ upaṭṭhāko santikāvacaro samīpacārī. bhavametaṃ ānando jāneyya, yesaṃ so bhavaṃ gotamo dhammānaṃ vaṇṇavādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi. katamesānaṃ kho, bho ānanda, dhammānaṃ so bhavaṃ gotamo vaṇṇavādī ahosi; kattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesī”ti? |
5. Và Tôn giả Ananda, sau khi đêm ấy đã mãn, vào buổi sáng đắp y, đem theo y bát, với vị Tỷ-kheo người xứ Cetiya làm vị Sa-môn tùy hành, đến tại chỗ ở của thanh niên Bà-la-môn Subha Todeyyaputta, sau khi đến, liền ngồi tại chỗ đã soạn sẵn. Rồi thanh niên Subha Todeyyaputta đến trước Tôn giả Ananda, sau khi đến, nói lên những lời chúc tụng thân hữu và xã giao với Tôn giả Ananda, rồi ngồi xuống một bên. Sau khi ngồi xuống một bên, thanh niên Bà-la-môn Subha Todeyyaputta nói với Tôn giả Ananda: - Tôn giả Ananda đã lâu ngày là thị giả của Tôn giả Gotama, sống gần và ở một bên Ngài. Tôn giả Ananda chắc biết Tôn giả Gotama đã tán thán những pháp nào và Ngài đã khích lệ, khuyến đạo, y chỉ mọi người theo những pháp ấy. Tôn giả Ananda, những pháp Tôn giả Gotama tán thán là những pháp gì và Ngài đã khích lệ, khuyến đạo, y chỉ mọi người theo những pháp ấy? |
1.5. And indeed, as that night was ending, the Venerable Ānanda dressed in the early morning, took his robe and bowl and, accompanied by the Venerable Cetaka, (228) came to Subha’s dwelling, and sat down on the prepared seat. Then Subha approached the Venerable Ānanda, exchanged courtesies with him, and sat down to one side. Then he said: [206] ‘The Reverend Ānanda was for a long time the Reverend Gotama’s personal attendant, dwelling in his presence and You, Reverend Ānanda, would know what things the Reverend Gotama praised, and with which he aroused, exhorted and established people. Which, Reverend Ānanda, were those things?’ |
♦ 449. “tiṇṇaṃ kho, māṇava, khandhānaṃ so bhagavā vaṇṇavādī ahosi; ettha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi. katamesaṃ tiṇṇaṃ? ariyassa sīlakkhandhassa, ariyassa samādhikkhandhassa, ariyassa paññākkhandhassa. imesaṃ kho, māṇava, tiṇṇaṃ khandhānaṃ so bhagavā vaṇṇavādī ahosi; ettha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesī”ti. |
6. - Này thanh niên Bà-la-môn, Thế Tôn tán thán ba pháp uẩn và Ngài đã khích lệ, khuyến đạo, y chỉ mọi người theo những pháp ấy. Ba pháp ấy là gì? Chính là Thánh giới uẩn, Thánh định uẩn, Thánh tuệ uẩn. Thế Tôn tán thán ba pháp uẩn ấy. Ngài đã khích lệ, khuyến đạo, y chỉ mọi người theo những pháp ấy. |
1.6. ‘Subha, there were three divisions of things which the Lord praised, and with which he aroused, exhorted and established people. Which three? The division of Ariyan morality, (229) the division of Ariyan concentration, and the division of Ariyan wisdom. These were the three divisions of things which the Lord praised...’ |
Sīlakkhandho (DN 10) | ||
♦ 450. “katamo pana so, bho ānanda, ariyo sīlakkhandho, yassa so bhavaṃ gotamo vaṇṇavādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesī”ti? ♦ “idha, māṇava, tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. so taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. so tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati — ‘sambādho gharāvāso rajopatho, abbhokāso pabbajjā, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan’ti. so aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. so evaṃ pabbajito samāno pātimokkhasaṃvarasaṃvuto viharati, ācāragocarasampanno, anumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu, kāyakammavacīkammena samannāgato kusalena, parisuddhājīvo, sīlasampanno, indriyesu guttadvāro, satisampajaññena samannāgato, santuṭṭho. |
- Tôn giả Ananda, thế nào là Thánh giới uẩn, Tôn giả Gotama tán thán và Ngài đã khích lệ, khuyến đạo, y chỉ mọi người theo pháp ấy? 7. - Này thanh niên Bà-la-môn, ở đây Như Lai sanh ra đời, vị A-la-hán. Chánh Ðẳng Giác... như vậy này thanh niên Bà-la-môn là Tỷ-kheo đầy đủ giới đức. (Xem kinh Sa-môn quả, đoạn kinh số 40 - 63). |
‘Well, Reverend Ānanda, what is the division of Ariyan morality which the Reverend Gotama praised ... ?’ 1.7 — 29. ‘Young sir, a Tathāgata arises in the world, an Arahant, fully-enlightened Buddha, endowed with wisdom and conduct, Well-Farer, Knower of the worlds, He, having realised it by his own super-knowledge, proclaims this world with its devas, māras and Brahmās, its princes and people. He preaches the Dhamma which is lovely in its beginning, lovely in its middle, lovely in its ending, in the spirit and in the letter, and displays the fully-perfected and purified holy life. A disciple goes forth and practises the moralities, etc. (Sutta 2, verses 41 — 63). Thus a monk is perfected in morality. |
♦ 451. “kathañca, māṇava, bhikkhu sīlasampanno hoti? idha, māṇava, bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharati. yampi, māṇava, bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharati; idampissa hoti sīlasmiṃ. (yathā 194 yāva 210 anucchedesu evaṃ vitthāretabbaṃ). ♦ “yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṃ kappenti, seyyathidaṃ — santikammaṃ paṇidhikammaṃ bhūtakammaṃ bhūrikammaṃ vassakammaṃ vossakammaṃ vatthukammaṃ vatthuparikammaṃ ācamanaṃ nhāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddhaṃvirecanaṃ adhovirecanaṃ sīsavirecanaṃ kaṇṇatelaṃ nettatappanaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattiyaṃ dārakatikicchā mūlabhesajjānaṃ anuppadānaṃ osadhīnaṃ paṭimokkho iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. yampi, māṇava, bhikkhu yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvitaṃ kappenti, seyyathidaṃ, santikammaṃ paṇidhikammaṃ ... pe ... osadhīnaṃ paṭimokkho iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. idampissa hoti sīlasmiṃ. |
||
♦ 452. “sa kho so {ayaṃ kho so (ka.)}, māṇava, bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati, yadidaṃ sīlasaṃvarato. seyyathāpi, māṇava, rājā khattiyo muddhāvasitto nihatapaccāmitto na kutoci bhayaṃ samanupassati, yadidaṃ paccatthikato. evameva kho, māṇava, bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati, yadidaṃ sīlasaṃvarato. so iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. evaṃ kho, māṇava, bhikkhu sīlasampanno hoti. | ||
♦ 453. “ayaṃ kho so, māṇava, ariyo sīlakkhandho yassa so bhagavā vaṇṇavādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi. atthi cevettha uttarikaraṇīyan”ti. ♦ “acchariyaṃ, bho ānanda, abbhutaṃ, bho ānanda! so cāyaṃ, bho ānanda, ariyo sīlakkhandho paripuṇṇo, no aparipuṇṇo. evaṃ paripuṇṇaṃ cāhaṃ, bho, ānanda, ariyaṃ sīlakkhandhaṃ ito bahiddhā aññesu samaṇabrāhmaṇesu na samanupassāmi. evaṃ paripuṇṇañca, bho ānanda, ariyaṃ sīlakkhandhaṃ ito bahiddhā aññe samaṇabrāhmaṇā attani samanupasseyyuṃ, te tāvatakeneva attamanā assu — ‘alamettāvatā, katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttarikaraṇīyan’ti. atha ca pana bhavaṃ ānando evamāha — ‘atthi cevettha uttarikaraṇīyan’”ti {imassa anantaraṃ sī. pī. potthakesu “paṭhamabhāṇavāraṃ””ti pāṭho dissati}. |
8. - Này thanh niên Bà-la-môn, đó là Thánh giới uẩn Thế Tôn tán thán và Ngài đã khích lệ khuyến đạo, y chỉ mọi người theo pháp ấy. Và còn pháp uẩn khác cao thượng hơn cần phải hành trì? - Thật vi diệu thay, Tôn giả Ananda, thật hy hữu thay, Tôn giả Ananda, Thánh giới uẩn này thật viên mãn, không phải không viên mãn; Tôn giả Ananda, tôi không thấy Thánh giới uẩn viên mãn này ở những Sa-môn, Bà-la-môn nào ngoài giáo hội này. Tôn giả Ananda, và nếu những Sa-môn, Bà-la-môn khác có thấy Thánh uẩn này tự nơi mình, các vị này cũng đã thỏa mãn với pháp ấy: "Hành trì như vậy là đầy đủ, chứng đạt như vậy là đầy đủ. Ðó là mục đích Sa-môn hạnh của chúng tôi, không có gì cao thượng hơn cần phải hành trì nữa!" Nhưng Tôn giả Ananda còn nói: "Còn pháp uẩn cao thượng hơn cần phải hành trì". |
1.30. ‘That is the division of Ariyan morality which the Lord praised... But something more remains to be done.’ ‘It is wonderful, Reverend Ānanda, it is marvellous! This division of Ariyan morality is perfectly fulfilled, not left And I do not see this division of Ariyan morality [207] fulfilled thus anywhere among the ascetics and Brahmins of other schools. And if any of them were to have found this perfection in themselves, they would have been so delighted that they would have said: “We’ve done enough! The goal of our asceticism has been reached! There’s nothing more to be done!” And yet the Reverend Ānanda declares that there is more to be done!’ [End of first recitation-section] |
Samādhikkhandho (DN 10) | Tụng phẩm II | |
♦ 454. “katamo pana so, bho ānanda, ariyo samādhikkhandho, yassa so bhavaṃ gotamo vaṇṇavādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesī”ti? ♦ “kathañca, māṇava, bhikkhu indriyesu guttadvāro hoti? idha, māṇava, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. sotena saddaṃ sutvā ... pe ... ghānena gandhaṃ ghāyitvā... jivhāya rasaṃ sāyitvā... kāyena phoṭṭhabbaṃ phusitvā... manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. so iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. evaṃ kho, māṇava, bhikkhu indriyesu guttadvāro hoti. |
1. Tôn giả Ananda, thế nào là Thánh định uẩn, Tôn giả Gotama tán thán và Ngài đã khích lệ, khuyến đạo y chỉ mọi người theo pháp ấy? - Này thanh niên Bà-la-môn, thế nào là Tỷ-kheo hộ trì các căn?... Không một chỗ nào trên toàn thân không được hỷ lạc do ly dục sanh ấy thấm nhuần. |
2.1. ‘Reverend Ānanda, what is the division of Ariyan concentration which the Reverend Gotama praised... ?’ 2.2 — 18. ‘And how is a monk guardian of the sensedoors? He guards the sense-doors and attains the four jhānas (Sutta 2, verses 64 — 82). This comes to him through concentration. [208] |
♦ 455. “kathañca, māṇava, bhikkhu satisampajaññena samannāgato hoti? idha, māṇava, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. evaṃ kho, māṇava, bhikkhu satisampajaññena samannāgato hoti. | ||
♦ 456. “kathañca, māṇava, bhikkhu santuṭṭho hoti? idha, māṇava, bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. so yena yeneva pakkamati, samādāyeva pakkamati. seyyathāpi, māṇava, pakkhī sakuṇo yena yeneva ḍeti, sapattabhārova ḍeti; evameva kho, māṇava, bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. so yena yeneva pakkamati, samādāyeva pakkamati. evaṃ kho, māṇava, bhikkhu santuṭṭho hoti. | ||
♦ 457. “so iminā ca ariyena sīlakkhandhena samannāgato, iminā ca ariyena indriyasaṃvarena samannāgato, iminā ca ariyena satisampajaññena samannāgato, imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. so pacchābhattaṃ piṇḍapātappaṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. | ||
♦ 458. “so abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṃ parisodheti. byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti. thinamiddhaṃ pahāya vigatathinamiddho viharati ālokasaññī sato sampajāno, thinamiddhā cittaṃ parisodheti. uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti. vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodheti. | ||
♦ 459. “seyyathāpi, māṇava, puriso iṇaṃ ādāya kammante payojeyya. tassa te kammantā samijjheyyuṃ. so yāni ca porāṇāni iṇamūlāni tāni ca byantiṃ kareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārabharaṇāya. tassa evamassa — ‘ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ . tassa me te kammantā samijjhiṃsu. sohaṃ yāni ca porāṇāni iṇamūlāni tāni ca byantiṃ akāsiṃ, atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā’ti. so tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ. | ||
♦ 460. “seyyathāpi, māṇava, puriso ābādhiko assa dukkhito bāḷhagilāno; bhattañcassa nacchādeyya, na cassa kāye balamattā. so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā. tassa evamassa — ‘ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno, bhattañca me nacchādesi, na ca me āsi kāye balamattā. somhi etarahi tamhā ābādhā mutto bhattañca me chādeti, atthi ca me kāye balamattā’ti. so tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ. | ||
♦ 461. “seyyathāpi, māṇava, puriso bandhanāgāre baddho assa. so aparena samayena tamhā bandhanāgārā mucceyya sotthinā abbhayena, na cassa kiñci bhogānaṃ vayo. tassa evamassa — ‘ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. somhi etarahi tamhā bandhanāgārā mutto sotthinā abbhayena, natthi ca me kiñci bhogānaṃ vayo’ti. so tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ. | ||
♦ 462. “seyyathāpi, māṇava, puriso dāso assa anattādhīno parādhīno na yenakāmaṃgamo. so aparena samayena tamhā dāsabyā mucceyya, attādhīno aparādhīno bhujisso yenakāmaṃgamo. tassa evamassa — ‘ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yenakāmaṃgamo. somhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakāmaṃgamo’ti. so tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ. | ||
♦ 463. “seyyathāpi, māṇava, puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭibhayaṃ. so aparena samayena taṃ kantāraṃ nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ. tassa evamassa — ‘ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ. somhi etarahi kantāraṃ nitthiṇṇo, sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhayan’ti. so tatonidānaṃ labhetha pāmojjaṃ, adhigaccheyya somanassaṃ. | ||
♦ 464. “evameva kho, māṇava, bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsabyaṃ yathā kantāraddhānamaggaṃ, evaṃ ime pañca nīvaraṇe appahīne attani samanupassati. | ||
♦ 465. “seyyathāpi, māṇava, yathā āṇaṇyaṃ yathā ārogyaṃ yathā bandhanāmokkhaṃ yathā bhujissaṃ yathā khemantabhūmiṃ. evameva bhikkhu ime pañca nīvaraṇe pahīne attani samanupassati. | ||
♦ 466. “tassime pañca nīvaraṇe pahīne attani samanupassato pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. | ||
♦ 467. “so vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. so imameva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti. ♦ “seyyathāpi, māṇava, dakkho nhāpako vā nhāpakantevāsī vā kaṃsathāle nhānīyacuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sandeyya. sāyaṃ nhānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā snehena, na ca paggharaṇī. evameva kho, māṇava, bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti. yampi, māṇava, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. so imameva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti. idampissa hoti samādhismiṃ. |
13. Này thanh niên Bà-la-môn, Tỷ-kheo ly dục, ly ác pháp, chứng và trú thiền thứ nhất một trạng thái hỷ lạc do ly dục sanh, với tầm với tứ. Tỷ-kheo thấm nhuần, tẩm ướt, làm cho sung mãn tràn đầy thân mình với hỷ lạc do ly dục sanh, không một chỗ nào trên toàn thân không có hỷ lạc do ly dục sanh ấy thấm nhuần. Ðó là thiền định của vị ấy. |
|
♦ 468. “puna caparaṃ, māṇava, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. so imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti. ♦ “seyyathāpi, māṇava, udakarahado gambhīro ubbhidodako. tassa nevassa puratthimāya disāya udakassa āyamukhaṃ, na dakkhiṇāya disāya udakassa āyamukhaṃ, na pacchimāya disāya udakassa āyamukhaṃ, na uttarāya disāya udakassa āyamukhaṃ, devo ca na kālena kālaṃ sammā dhāraṃ anupaveccheyya. atha kho tamhāva udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphuṭaṃ assa. evameva kho, māṇava, bhikkhu ... pe ... yampi, māṇava, bhikkhu vitakkavicārānaṃ vūpasamā... pe.... dutiyaṃ jhānaṃ upasampajja viharati, so imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti. idampissa hoti samādhismiṃ. |
14. Này thanh niên Bà-la-môn, lại nữa Tỷ-kheo ấy diệt tầm diệt tứ... thấm nhuần. (xem kinh Sa-môn quả, đoạn kinh số 77-78)... Ðó là thiền định của vị ấy. |
|
♦ 469. “puna caparaṃ, māṇava, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti — “upekkhako satimā sukhavihārī”ti, tatiyaṃ jhānaṃ upasampajja viharati. so imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti. ♦ “seyyathāpi, māṇava, uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānuggatāni antonimuggaposīni, tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphuṭāni, nāssa kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa. evameva kho, māṇava, bhikkhu ... pe ... yampi, māṇava, bhikkhu pītiyā ca virāgā ... pe ... tatiyaṃ jhānaṃ upasampajja viharati. so imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti. idampissa hoti samādhismiṃ. |
16. Lại nữa, này thanh niên Bà-la-môn, ly hỷ trú xả... thấm nhuần. (Xem kinh Sa-môn quả, đoạn kinh số 79-82)... Ðó là thiền định của vị ấy. | |
♦ 470. “puna caparaṃ, māṇava, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. so imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti; nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti. ♦ “seyyathāpi, māṇava, puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphuṭaṃ assa. evameva kho, māṇava, bhikkhu ... pe ... yampi, māṇava, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. so imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti; nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti. idampissa hoti samādhismiṃ. |
||
♦ 471. “ayaṃ kho so, māṇava, ariyo samādhikkhandho yassa so bhagavā vaṇṇavādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi. atthi cevettha uttarikaraṇīyan”ti. ♦ “acchariyaṃ, bho ānanda, abbhutaṃ, bho ānanda! so cāyaṃ, bho ānanda, ariyo samādhikkhandho paripuṇṇo, no aparipuṇṇo. evaṃ paripuṇṇaṃ cāhaṃ, bho ānanda, ariyaṃ samādhikkhandhaṃ ito bahiddhā aññesu samaṇabrāhmaṇesu na samanupassāmi. evaṃ paripuṇṇañca, bho ānanda, ariyaṃ samādhikkhandhaṃ ito bahiddhā aññe samaṇabrāhmaṇā attani samanupasseyyuṃ, te tāvatakeneva attamanā assu — ‘alamettāvatā, katamettāvatā, anuppatto no sāmaññattho, natthi no kiñci uttarikaraṇīyan’ti. atha ca pana bhavaṃ ānando evamāha — ‘atthi cevettha uttarikaraṇīyan’”ti. |
19. Này thanh niên Bà-la-môn, đó là Thánh định uẩn Tôn giả Gotama tán thán và Ngài đã khích lệ, khuyến đạo, y chỉ mọi người theo pháp ấy và còn pháp uẩn khác cao thượng hơn cần phải hành trì. - Thật vi diệu thay, Tôn giả Ananda! Thật hy hữu thay, Tôn giả Ananda! Thánh định uẩn này thật viên mãn, không phải không viên mãn; Tôn giả Ananda, tôi không thấy Thánh định uẩn viên mãn này ở những Sa-môn, Bà-la-môn nào ngoài giáo hội này. Tôn giả Ananda, và nếu những Sa-môn khác có thấy Thánh định uẩn này tự nơi mình, các vị này cũng đã thỏa mãn với pháp ấy: "Hành trì như vậy là đầy đủ. Ðó là mục đích Sa-môn hạnh của chúng tôi. Không còn gì cao thượng hơn cần phải hành trì nữa". Nhưng Tôn giả Ananda còn nói: "Còn pháp uẩn cao thượng hơn cần phải hành trì". |
2.19. ‘That is the division of Ariyan concentration which the Lord praised ... But something more remains to be done.’ ‘It is wonderful, Reverend Ānanda, it is marvellous! This division of Ariyan concentration is perfectly fulfilled, not left And I do not see this division of Ariyan concentration fulfilled thus anywhere among the ascetics and Brahmins of other schools. And if any of them were to have found this perfection in themselves, they would have been so delighted that they would have said: “We’ve done enough! The goal of our asceticism has been reached! There’s nothing more to be done!” And yet the Reverend Ānanda declares that there is more to be done!’ |
Paññākkhandho (DN 10) | ||
♦ 472. “katamo pana so, bho ānanda, ariyo paññākkhandho, yassa bho bhavaṃ gotamo vaṇṇavādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesī”ti? ♦ “so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. so evaṃ pajānāti — ‘ayaṃ kho me kāyo rūpī cātumahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddana-bhedanaviddhaṃsanadhammo; idañca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhan’ti. ♦ “seyyathāpi, māṇava, maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo sabbākārasampanno. tatrāssa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā. tamenaṃ cakkhumā puriso hatthe karitvā paccavekkheyya — ‘ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo sabbākārasampanno. tatridaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā’ti. evameva kho, māṇava, bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. so evaṃ pajānāti — ‘ayaṃ kho me kāyo rūpī cātumahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedana-viddhaṃsanadhammo. idañca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhan’ti. yampi, māṇava, bhikkhu evaṃ samāhite citte ... pe ... āneñjappatte ñāṇadassanāya cittaṃ abhinīharati abhininnāmeti. so evaṃ pajānāti ... pe ... ettha paṭibaddhanti. idampissa hoti paññāya. |
20. Tôn giả Ananda, thế nào là Thánh tuệ uẩn, Tôn giả Gotama tán thán và Ngài đã khích lệ, khuyến đạo, y chỉ mọi người theo pháp ấy? - Với tâm định tĩnh, thuần tịnh, không cấu nhiễm... và bị trói buộc (xem kinh Sa-môn quả, đoạn kinh số 83-84). 22. Này thanh niên Bà-la-môn, với tâm định tĩnh, thuần tịnh, không cấu nhiễm, không phiền não, nhu nhuyến, dễ sử dụng, vững chắc, bình thản như vậy, Tỷ-kheo dẫn tâm hướng tâm đến chánh trí, chánh kiến, vị ấy biết: "Thân này của ta là sắc pháp, do bốn đại thành, do cha mẹ sanh, do cơm cháo nuôi dưỡng, vô thường, biến hoại, phấn toái, đoạn tuyệt, hoại diệt, trong thân ấy thức ta nương tựa và bị trói buộc". Ðó là trí tuệ của vị ấy. |
2.20. ‘Reverend Ānanda, what is the division of Ariyan wisdom which the Reverend Gotama praised?’ 2.21 — 22. ‘And so, with mind concentrated he attains various insights (Sutta 2, verses 83 — 84). That is known to him by wisdom. |
♦ 473. “so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimmānāya cittaṃ abhinīharati abhininnāmeti. so imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ ahīnindriyaṃ. ♦ “seyyathāpi, māṇava, puriso muñjamhā īsikaṃ pavāheyya. tassa evamassa — ‘ayaṃ muñjo ayaṃ īsikā; añño muñjo aññā īsikā; muñjamhā tveva īsikā pavāḷhā’ti. seyyathā vā pana, māṇava, puriso asiṃ kosiyā pavāheyya. tassa evamassa — ‘ayaṃ asi, ayaṃ kosi; añño asi, aññā kosi; kosiyā tveva asi pavāḷho’ti. seyyathā vā pana, māṇava, puriso ahiṃ karaṇḍā uddhareyya. tassa evamassa — ‘ayaṃ ahi, ayaṃ karaṇḍo; añño ahi, añño karaṇḍo; karaṇḍā tveva ahi ubbhato’ti . evameva kho, māṇava, bhikkhu ... pe ... yampi, māṇava, bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte manomayaṃ kāyaṃ abhinimmānāya cittaṃ abhinīharati abhininnāmeti ... pe .... idampissa hoti paññāya. |
23. Với tâm định tĩnh... không thiếu một căn nào (xem kinh Sa-môn quả, đoạn kinh số 85-86). Ðó là trí tuệ của vị ấy. | 2.23 — 36. ‘He realises the Four Noble Truths, the path and the cessation of the corruptions (Sutta 2, verses 85 — 97). And he knows: “... There is nothing further here.” |
♦ 474. “so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. so anekavihitaṃ iddhividhaṃ paccanubhoti. ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti. āvibhāvaṃ tirobhāvaṃ tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathāpi ākāse. pathaviyāpi ummujjanimujjaṃ karoti, seyyathāpi udake. udakepi abhijjamāne gacchati seyyathāpi pathaviyaṃ. ākāsepi pallaṅkena kamati seyyathāpi pakkhī sakuṇo. imepi candimasūriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parāmasati parimajjati. yāva brahmalokāpi kāyena vasaṃ vatteti. ♦ “seyyathāpi, māṇava, dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mattikāya yaññadeva bhājanavikatiṃ ākaṅkheyya, taṃ tadeva kareyya abhinipphādeyya. seyyathā vā pana, māṇava, dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiṃ dantasmiṃ yaññadeva dantavikatiṃ ākaṅkheyya, taṃ tadeva kareyya abhinipphādeyya. seyyathā vā pana, māṇava, dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā suparikammakatasmiṃ suvaṇṇasmiṃ yaññadeva suvaṇṇavikatiṃ ākaṅkheyya, taṃ tadeva kareyya abhinipphādeyya. evameva kho, māṇava, bhikkhu ... pe ... yampi māṇava bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte iddhividhāya cittaṃ abhinīharati abhininnāmeti. so anekavihitaṃ iddhividhaṃ paccanubhoti. ekopi hutvā bahudhā hoti ... pe ... yāva brahmalokāpi kāyena vasaṃ vatteti. idampissa hoti paññāya. |
||
♦ 475. “so evaṃ samāhite citte ... pe ... āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. so dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. seyyathāpi, māṇava, puriso addhānamaggappaṭipanno. so suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadindimasaddampi. tassa evamassa — ‘bherisaddo itipi mudiṅgasaddo itipi saṅkhapaṇavadindimasaddo iti’pi {itipīti (ka.)} . evameva kho, māṇava, bhikkhu ... pe .... yampi māṇava, bhikkhu evaṃ samāhite citte ... pe ... āneñjappatte dibbāya sotadhātuyā cittaṃ abhinīharati abhininnāmeti. so dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca. idampissa hoti paññāya. | ||
♦ 476. “so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. so parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti, ‘sarāgaṃ vā cittaṃ sarāgaṃ cittan’ti pajānāti, ‘vītarāgaṃ vā cittaṃ vītarāgaṃ cittan’ti pajānāti, ‘sadosaṃ vā cittaṃ sadosaṃ cittan’ti pajānāti, ‘vītadosaṃ vā cittaṃ vītadosaṃ cittan’ti pajānāti, ‘samohaṃ vā cittaṃ samohaṃ cittan’ti pajānāti, ‘vītamohaṃ vā cittaṃ vītamohaṃ cittan’ti pajānāti, ‘saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittan’ti pajānāti, ‘vikkhittaṃ vā cittaṃ vikkhittaṃ cittan’ti pajānāti, ‘mahaggataṃ vā cittaṃ mahaggataṃ cittan’ti pajānāti, ‘amahaggataṃ vā cittaṃ amahaggataṃ cittan’ti pajānāti, ‘sauttaraṃ vā cittaṃ sauttaraṃ cittan’ti pajānāti, ‘anuttaraṃ vā cittaṃ anuttaraṃ cittan’ti pajānāti, ‘samāhitaṃ vā cittaṃ samāhitaṃ cittan’ti pajānāti, ‘asamāhitaṃ vā cittaṃ asamāhitaṃ cittan’ti pajānāti, ‘vimuttaṃ vā cittaṃ vimuttaṃ cittan’ti pajānāti, ‘avimuttaṃ vā cittaṃ avimuttaṃ cittan’ti pajānāti. ♦ “seyyathāpi, māṇava, itthī vā puriso vā daharo yuvā maṇḍanajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno sakaṇikaṃ vā sakaṇikanti jāneyya, akaṇikaṃ vā akaṇikanti jāneyya. evameva kho, māṇava, bhikkhu ... pe ... yampi, māṇava, bhikkhu evaṃ samāhite ... pe ... āneñjappatte cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti. so parasattānaṃ purapuggalānaṃ cetasā ceto paricca pajānāti, sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti ... pe ... avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti. idampissa hoti paññāya. |
||
♦ 477. “so evaṃ samāhite citte ... pe ... āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti. so anekavihitaṃ pubbenivāsaṃ anussarati. seyyathidaṃ, ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe — ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto. so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto; so tato cuto idhūpapanno’ti. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. ♦ “seyyathāpi, māṇava, puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya; tamhāpi gāmā aññaṃ gāmaṃ gaccheyya; so tamhā gāmā sakaṃyeva gāmaṃ paccāgaccheyya . tassa evamassa — ‘ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agacchiṃ, tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ. so tamhāpi gāmā amuṃ gāmaṃ gacchiṃ, tatrāpi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ. somhi tamhā gāmā sakaṃyeva gāmaṃ paccāgato’ti. evameva kho, māṇava, bhikkhu ... pe ... yampi, māṇava, bhikkhu evaṃ samāhite citte ... pe ... āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti . so anekavihitaṃ pubbenivāsaṃ anussarati. seyyathidaṃ — ekampi jātiṃ ... pe ... iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. idampissa hoti paññāya. |
||
♦ 478. “so evaṃ samāhite citte ... pe ... āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. so dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti — ‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti. ♦ “seyyathāpi, māṇava, majjhesiṅghāṭake pāsādo, tattha cakkhumā puriso ṭhito passeyya manusse gehaṃ pavisantepi nikkhamantepi rathikāyapi vīthiṃ sañcarante majjhesiṅghāṭake nisinnepi. tassa evamassa — ‘ete manussā gehaṃ pavisanti, ete nikkhamanti, ete rathikāya vīthiṃ sañcaranti, ete majjhesiṅghāṭake nisinnā’ti. evameva kho, māṇava, bhikkhu ... pe ... yampi, māṇava, bhikkhu evaṃ samāhite citte ... pe ... āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmeti. so dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti. idampissa hoti paññāya. |
||
♦ 479. “so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti. so idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti; ime āsavāti yathābhūtaṃ pajānāti, ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. ♦ “seyyathāpi, māṇava, pabbatasaṅkhepe udakarahado accho vippasanno anāvilo. tattha cakkhumā puriso tīre ṭhito passeyya sippikasambukampi sakkharakathalampi macchagumbampi carantampi tiṭṭhantampi. tassa evamassa — ‘ayaṃ kho udakarahado accho vippasanno anāvilo. tatrime sippikasambukāpi sakkharakathalāpi macchagumbāpi carantipi tiṭṭhantipī’ti. evameva kho, māṇava, bhikkhu ... pe ... yampi, māṇava, bhikkhu evaṃ samāhite citte ... pe ... āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti. so idaṃ dukkhanti yathābhūtaṃ pajānāti ... pe ... āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti, ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti . idampissa hoti paññāya. |
25. Với tâm định tĩnh... Sau đời sống hiện tại, không có đời sống nào khác nữa (xem kinh Sa-môn quả, đoạn kinh số 87-98). 36. Với tâm định tĩnh, thuần tịnh, không cấu nhiễm, không phiền não, nhu nhuyến dễ sử dụng, vững chắc, bình thản như vậy, Tỷ-kheo dẫn tâm, hướng tâm đưa đến lậu tận trí. Vị ấy tuệ tri như thật: "Ðây là khổ", Tuệ tri như thật: "Ðây là nguyên nhân của khổ", tuệ tri như thật: "Ðây là sự diệt khổ", tuệ tri như thật: "Ðây là con đường đưa đến diệt khổ", tuệ tri như thật: "Ðây là những lậu hoặc", tuệ tri như thật: "Ðây là nguyên nhân của lậu hoặc", tuệ tri như thật: "Ðây là sự diệt trừ các lậu hoặc", tuệ tri như thật: "Ðây là con đường đưa đến sự diệt trừ các lậu hoặc", nhờ hiểu biết như vậy, nhận thức như vậy, tâm của vị ấy thoát khỏi dục lậu, thoát khỏi hữu lậu, thoát khỏi vô minh lậu. Ðối với tự thân đã giải thoát như vậy, khởi lên sự biết: "Ta đã giải thoát". Vị ấy biết: "Sanh đã diệt, phạm hạnh đã thành, việc cần làm đã làm, sau đời hiện tại, không có đời sống nào khác nữa". Ðó là trí tuệ của vị ấy. |
|
♦ 480. “ayaṃ kho, so māṇava, ariyo paññākkhandho yassa so bhagavā vaṇṇavādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi. natthi cevettha uttarikaraṇīyan”ti. ♦ “acchariyaṃ, bho ānanda, abbhutaṃ, bho ānanda! so cāyaṃ, bho ānanda, ariyo paññākkhandho paripuṇṇo, no aparipuṇṇo. evaṃ paripuṇṇaṃ cāhaṃ, bho ānanda, ariyaṃ paññākkhandhaṃ ito bahiddhā aññesu samaṇabrāhmaṇesu na samanupassāmi. natthi cevettha {na samanupassāmi ... pe ... natthi no kiñci (syā. ka.)} uttarikaraṇīyaṃ {uttariṃ karaṇīyanti (sī. syā. pī.) uttarikaraṇīyanti (ka.)} . abhikkantaṃ, bho ānanda, abhikkantaṃ, bho ānanda! seyyathāpi, bho ānanda, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya ‘cakkhumanto rūpāni dakkhantī’ti. evamevaṃ bhotā ānandena anekapariyāyena dhammo pakāsito. esāhaṃ, bho ānanda, taṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. upāsakaṃ maṃ bhavaṃ ānando dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti. subhasuttaṃ niṭṭhitaṃ dasamaṃ. |
37. Này thanh niên Bà-la-môn, đó là Thánh tuệ uẩn, Thế Tôn tán thán và Ngài đã khích lệ, khuyến đạo, y chỉ mọi người theo pháp ấy. Không còn pháp nào cao thượng hơn cần phải hành trì. - Thật vi diệu thay, Tôn giả Ananda, thật hy hữu thay, Tôn giả Ananda! Tôn giả Ananda, Thánh tuệ uẩn này thật viên mãn, không phải không viên mãn. Tôn giả Ananda, tôi không thấy Thánh tuệ uẩn viên mãn này ở những Sa-môn, Bà-la-môn nào ngoài giáo hội này. Không còn pháp nào cao thượng hơn cần phải hành trì. Thật vi diệu thay, Tôn giả Ananda! Thật vi diệu thay, Tôn giả Ananda! Như người dựng đứng lại những gì bị quăng ngã xuống, phơi bày ra những gì bị che kín, chỉ đường cho những người bị lạc hướng, đem đèn sáng vào trong bóng tối để những ai có mắt có thể thấy sắc. Cũng vậy, chánh pháp đã được Thế Tôn dùng nhiều phương tiện trình bày giải thích. Tôn giả Ananda, con xin quy y Thế Tôn Gotama, quy y Pháp, và quy y chúng Tỷ-kheo Tăng. Mong Tôn giả Ananda nhận con làm đệ tử, từ nay trở đi cho đến mạng chung, con trọn đời quy ngưỡng. |
2.37. ‘That is the division of Ariyan wisdom which the Lord praised, with which he aroused, exhorted and established people. Beyond that there is nothing to be done.’ [210] ‘It is wonderful, Reverend Ānanda, it is marvellous! This division of Ariyan wisdom is perfectly fulfilled, not left incomplete. And I do not see this division of Ariyan wisdom fulfilled thus anywhere among the ascetics and Brahmins of other schools. And there is nothing further to be done! Excellent, Reverend Ānanda, excellent! It is as if someone were to set up what had been knocked down, or to point out the way to one who had got lost, or to bring an oil-lamp into a dark place, so that those with eyes could see what was there. Just so the Reverend Ānanda has expounded the Dhamma in various ways. ‘Reverend Ānanda, I go for refuge to the Lord Gotama, the Dhamma and the Sangha. May the Reverend Ānanda accept me as a lay-follower who has taken refuge from this day forth as long as life shall last!’ |
Notes: The numbers in square brackets [ ] in the actual text refer to the page number of the Dīgha Nikāya of the Pali Text Society's edition in Pali.
(225). We may wonder slightly, as RD does, why this is included as a separate Sutta, consisting as it does of little more than the corresponding passages in DN 2. But repetitiveness was never regarded by the early redactors of the Canon as a bar to inclusion, and this was no doubt
independently preserved as an account of Subha’s conversion. RD points out that the three heads here are given as sīla, samādhi and paññā, which we render (somewhat differently from RD) as morality, concentration and wisdom. RD also states that the term samādhi is not found in any pre-Buddhist text. To his remarks on the subject should be added that its subsequent use in Hindu texts to denote the state of enlightenment is not in
conformity with Buddhist usage, where the basic meaning of concentration is expanded to cover ‘meditation’ in general.
(226). Chronology is of little account in this Nikāya. The Buddha’s final passing is narrated in DN 16.
(227). A Brahmin, whose name means ‘man of Tudi’.
(228). Like Todeyya, he is named after his birthplace in the Cetiya country.
(229). Sīlakkhandha. This is also the name of the first of the three divisions of this Nikāya, but the other two do not conform to the same pattern.
---oOo---
Nguồn (Source):
Vietnamese: khemarama.net
Pāḷi - English: digitalpalireader.online